श्रीमच्छङ्कराचार्यविरचितम् भवान्यष्टकम्

न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता। न जाया न विद्या न वृŸिार्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि।। 1।। भवाब्धावपारे महादुःखभीरूः पपात प्रकामी प्रलोभी प्रमŸाः। कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि।। 2।। न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम्। न जानामि पूजां न च न्यासयोगम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि।। 3।। न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्तिं लयं वा कदाचित् न जानामि भक्तिं व्रतं वापि मात र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि।। 4।। कुकमी कुसङ्गी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः कुदृष्टिः कुवाक्यप्रबन्धः स...